
To be able to connect every action or diverting the mind towards ‘Bhagwad-Smaran’ somehow or the other is the true nature of ‘Rasika’. Just this much care should be followed that the foundation of the means or the motivation or the activity should be the best or greatest. Then, if the Jeeva does the ‘Bhagwad-Smaran’ anyhow, no worries! Goswamiji writes-
‘Bhaav kubhaav anakh aalashu|
Naam japat mangal disì dasahu||
The ‘Bhagwad-Smaran’ will never go waste. The Krishna Naam uttered even unintentionally, just like that will get saved in your account. It can never get wasted. The Krishna Naam uttered only once in life ‘Shraddhaya helyaava’|| Because the Divine Name is Amrit. Shree Krishna is Amrit and the Krishna Naam is also Amrit. This Jagat is mrut whereas the Naam is Amrit. That is why it is said; ‘Naamamrit’.
Shree Vrindavan is Amrit therefore it is called ‘Dhaamamrit’. This Katha is Amit, so it is said – ‘Kathamrit’. Can I say something? Prema too is Amrit that is why it is said, ‘Premamrit’. All this is Shree Thakurji’s Anand.
‘Charanamrit, Adharamrit, whatever Prasad we get from Shree Thakurji is all Amrit. The Divine name is Amrit. The Jagat is Mrita whereas the Naam is always Amrit, from this viewpoint,
‘Bhaav kubhaav anakh aalashu’, if you have taken the Divine Name however even once it is bound to show you a positive outcome in the form of a blessing or you might meet a Saint and get his blessings.
||Param Aaradhya Poojya Shreemann Madhva Gaudeshwar Vaishnavacharya Shree Pundrik Goswamiji Mahara||
जीवन में हर क्रिया, हर युक्ति से भगवद् स्मरण की भूमिका बना लेना ये बहुत रसिका का बड़ा सर्वोत्तम स्वभाव है। बस इतनी ही सी सावधानी होनी चाहिए कि युक्ति और प्रयुक्ति उन दोनों का आधार बड़ा श्रेष्ठ हो। फिर तो भगवद् स्मरण जीव कैसे भी कर ले उसकी चिंता नहीं है। गोस्वामी जी ने लिखा-
भाव कुभाव अनख आलसहु। नाम जपत मंगल दिशि दसहु।।
भगवद् स्मरण तो कभी व्यर्थ जा ही नहीं सकता। भूल से भी निकला हुआ कृष्णनाम रिजर्व हो गया सेव हो गया। वो व्यर्थ नहीं जा सकता। जीवन में एकबार लिया हुआ कृष्णनाम भी चाहे श्रद्धया हेलयावा।। क्योंकि नाम अमृत है। कृष्ण अमृत हैं कृष्णनाम भी अमृत है। जगत मृत है। नाम अमृत है। इसलिए कहा गया नामाऽमृत।।
श्रीवृन्दावन अमृत है इसलिए कहा गया- धामाऽमृत। ये कथा अमृत है इसलिए कहा गया- कथाऽमृत। एक बात कहूँ प्रेम भी अमृत है इसलिए कहा गया- प्रेमाऽमृत।। ये सब श्रीठाकुरजी का आनंद है।
चरणामृत, अधरामृत ठाकुरजी जो प्रसाद पाएँ वो सब अमृत है। नाम सदा अमृत है। जगत मृत है, नाम सदा अमृत है इस दृष्टि से
भाव कुभाव अनख आलसहु, अगर जीवन में आप कैसे भी एकबार भगवन्नाम लिया है तो वो जीवन में किसी न किसी समय आशीर्वाद के रूप में हमारे सामने खड़ा हो सकता है।
कोई संत का मिलन करा दे, कोई बड़ी बात नहीं।
।।परमाराध्य पूज्य श्रीसद्गुरु भगवान जु।।
जीवने प्रत्येकं कर्म प्रत्येकं युक्तिं च ईश्वरस्य स्मरणस्य भूमिकां कर्तुं रसिकस्य सर्वोत्तमः स्वभावः अस्ति। केवलं सावधानता यत् विधिप्रयोगयोः आधारः अतीव उत्तमः भवेत् । अथ यथापि जीवः ईश्वरं स्मरति तथापि चिन्ता न भवति। गोस्वामी जी लिखित-
भावाः, दुर्भावनाः, आलस्याः जनाः च। नाम जपते मंगल दिशि दशहू।
ईश्वरस्य स्मरणं कदापि व्यर्थं गन्तुं न शक्नोति। भ्रान्त्या निर्गतं कृष्णं नाम आरक्षितं त्राणं च कृतम्। अपव्ययः गन्तुं न शक्नोति। कृष्णस्य नाम एकवारं गृहीतं च पूज्यं हेलयावा वा भवेत्। यतः नाम अमृतः । कृष्णममृतं कृष्णनाममृतं च | जगत् मृतम् अस्ति। नाम अमृत इति । अत एव नाममृत इति ।
श्री वृन्दावनं अमृतम् अत एव तस्य नाम आसीत् – धाममृतः। इयं कथा अमृता, अत एव अस्य नाम – कथामृतम्। एकं वदामि, प्रेम्णः अपि अमृतम्, अत एव तस्य नाम आसीत् – प्रेमामृतम्। एतत् सर्वं श्री ठाकुरजी इत्यस्य आनन्दः।
चरणामृतं, अधारमृतं, ठाकुरजी यत् प्रसादं प्राप्नोति तत् सर्वं अमृतम्। नाम सर्वदा अमृतम् । जगत् मृतम् अस्ति, अस्मात् दृष्ट्या नाम सर्वदा अमरः अस्ति
यदि भवान् स्वजीवने एकवारमपि ईश्वरस्य नाम गृहीतवान् तर्हि तत् भवतः जीवनस्य कस्मिन्चित् समये आशीर्वादरूपेण भवतः पुरतः स्थातुं शक्नोति।
यदि कश्चित् साधुना सह समागमस्य व्यवस्थां करोति तर्हि तत् न महत् ।
..परमराध्या: पूज्या: श्रीमन्ता: माध्व गौडेश्वर वैष्णवाचार्या: श्री पुण्डरीक गोस्वामी जी महाराजा:।
